Thursday 4 April 2013

April 4,2013.Day 134. Srimad Valmiki Ramayan - The First Epic Poem Of India. (Continued)


Book I : Bala Kanda - The Youthful Majesties

 Chapter [Sarga] 8
King Dasharatha proposes Vedic ritual for progeny
ततः सुमंत्रः त्वरितम् गत्वा त्वरित विक्रमः |
सम् आनयत् स तान् सर्वान् समस्तान् वेद पारगान् || १-८-५
सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् |
पुरोहितम् वशिष्ठम् च ये च अपि अन्ये द्विजोत्तमाः || १-८-६
५. ततः = then; त्वरितः विक्रमः = in quickness, dauntless; सुमन्त्रः = Sumantra; त्वरितम् गत्वा = quickly, gone; सुयज्ञम् = Suyajna; वामदेवम् = Vaama Deva;  = also; अथ = then; जाबालिम् = Jaabaali; काश्यपम् = Kaashyapa; पुरोहितम् = the clerics; वशिष्ठम् च = Vashishta, also; ये अन्ये द्विज उत्तमाः = those, other, Brahman-s, eminent ones; वेद पारगान् = Vedic scholars are there; समानयत् = fetched; तान् सर्वान् = them, all.
Then Sumantra gone quickly, for he in quickness is a dauntless one, and fetched all of the clerics like Suyajna, Vaama Deva, Jaabala, Kshyapa, and even Sage Vashishta, and also those other eminent Brahman that are Vedic scholars. [1-8-5,6]
तान् पूजयित्वा धर्मात्मा राजा दशरथः तदा |
इदम् धर्म अर्थ सहितम् श्लक्ष्णम् वचनम् अब्रवीत् ||१-८-७
७. धर्मात्मा राजा दशरथः = virtuous king, Dasharatha; तदा = then; तान् पूजयित्वा = them, on adoring; इदम् = this; धर्म अर्थ सहितम् = justification, meaning, having; श्लक्ष्णम् वचनम् अब्रवीत् = impressible, sentence, spoke to.
Then on adoring them virtuous King Dasharatha spoke this impressible sentence that included justification and meaning. [1-8-7]
मम लालस्य मानस्य सुतार्थम् नास्ति वै सुखम् |
तदर्थम् हयमेधेन यक्ष्ह्यामि इति मतिर् मम || १-८-८
८. सुतार्थम् = for sons; लालस्य मानस्य = tumultuous, mind; मम = my; सुखम् = quietude; न अस्ति = not there; वै = verily; तत् अर्थम् = for that, reason; हय मेधेन = by Horse Ritual; यक्ष्ह्यमि = Vedic worship; इति = thus; मतिः मम = thinking, of mine.
"My mind is tumultuous without quietude for I have no sons... for that reason, I wish perform Aswametha, Vedic Horse Ritual... this is my thinking... [1-8-8]
तत् अहम् यष्टुम् इच्छमि शास्त्र दृष्टेन कर्मणा |
कथम् प्राप्स्यामि अहम् कामम् बुद्धिः अत्र विचिन्त्यताम् || १-८-९
९. तत् अहम् = therefore, I; शास्त्र दृष्टेन = scriptures, point of view [as enshrined in]; कर्मणा = rite-oriented; यष्टुम् इच्छमि = to perform ritual, I contemplate to; कथम् = how; प्राप्यामि = I get; कामम् = my desire; बुद्धिः अत्र विचिन्त्यताम् = contemplation, for that, be thought of.
"Therefore, I contemplate to perform that ritual as enshrined in the scriptures and as a rite-oriented one as well... let this contemplation of mine be well thought of... and as to how my desire to beget sons will be fulfilled... [1-8-9]

No comments:

Post a Comment